Friday, July 5, 2024
Homeकृष्ण भजनnitya karm mantra नित्‍य कर्म मंत्र

nitya karm mantra नित्‍य कर्म मंत्र

पृथ्वीवंदना

समुद्रवसने देवी पर्वतस्तनमण्डले

विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।

स्नानम्

गंगे च यमुने चैव गोदावरि सरस्वति

नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं कुरू ।।

सूर्यवंदनम्

आदिदेव ! नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर ! नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।।

pratah smaran mantra lyrics
नित्य कर्म के साथ बोले जाने वाले श्लोक

सूर्यनमस्कारः

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशंकरात्मने ।।

साष्टांगनमस्कारः

उरसा शिरसा दृष्टया नमसा वचसा तथा ।

पद्भ्यां कराभ्यां जानुभ्यामेतदष्टांगलक्षणम् ।।

पंचामृतसेवनम्

पयो दधि घृतं चैव मधु च शर्करायुतम् ।

पंचामृतं सदा दत्तं बुद्धिस्वास्थ्यविवर्धनम् ।।

pratah smaran mantra lyrics
नित्य कर्म के साथ बोले जाने वाले श्लोक

पंचागव्यसेवनम्

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोत्तरम् ।

सर्वपापविशुद्धयर्थं पंचगव्यं पुनातु माम् ।।

भोजनम्

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।।

शयनम

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ।।

श्री भगवत्स्मरणम्

कराविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

वटस्यपत्रस्य पुंटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।

Pavan Joshi
Pavan Joshi
Singer, Bhajan Lover, Blogger and Web Designer

संबंधित भजन

LEAVE A REPLY

Please enter your comment!
Please enter your name here

नये भजन

Recent Comments

error: Content is protected !!